x

Jaya Rādhe Jaya Kṛṣṇa , Los Angeles , 1972-09-25

Prabhupāda: I can sit here... Book?

Kṛṣṇa-kānti: Yes, you can hold the book so that you don’t have to turn... [break]

[harmonium]

Kṛṣṇa-kānti: [indistinct] apartment[?] [indistinct]

[harmonium]

Prabhupāda: Bring those small books. [break]

Kṛṣṇa-kānti: [indistinct]

Svarūpa Dāmodara: [indistinct]

Prabhupāda: So I hope you have got another.

[harmonium]

Sing?

[03:39]

jaya rādhe jaya kṛṣṇa, jaya vṛndāvan.. jaya vṛndāvan
śrī govinda, gopīnātha, madana-mohan
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya Kṛṣṇa
śrī govinda, gopīnātha madana-mohan
śrī govinda, gopīnātha madana-mohan
jaya rādhe jaya kṛṣṇa
śyama-kunḍa rādhā-kuṇḍa, giri-govardhan
śyama-kunḍa rādhā-kuṇḍa, giri-govardhan
kālindi jamunā jaya jaya mahāvan
kālindi, kālindi jamunā jaya, jaya mahāvan
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya kṛṣṇa
keśī-ghāṭa baṁśi-baṭa, dwādaśa-kānan
keśī-ghāṭa baṁśi-baṭa, dwādaśa-kānan
jāhā saba līlā koilo śrī-nanda-nandan
jāhā saba līlā koilo śrī-nanda-nandan
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya kṛṣṇa
śrī-nanda-jaśodā jaya.. śrī-nanda-jaśodā jaya, jaya gopa-gaṇ
śrī-nanda-jaśodā jaya, jaya gopa-gaṇ
śrīdāmādi jaya jaya dhenu-vatsa-gaṇ
śrīdāmādi, jaya jaya dhenu-vatsa-gaṇ
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya kṛṣṇa
jaya bṛṣabhānu jaya, kīrtidā sundarī
jaya bṛṣabhānu jaya, kīrtidā sundarī
jaya paurṇamāsī jaya, jaya paurṇamāsī jaya, ābhīra-nāgarī
jaya paurṇa...
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya Kṛṣṇa
śrī govinda gopīnātha madana-mohan
śrī govinda.. śrī govinda gopīnātha, madana-mohan
jaya rādhe jaya kṛṣṇa
jaya gopīśwara jaya, vṛndāvana-mājh
jaya gopīśwara jaya, vṛndāvana-mājh
jaya jaya kṛṣṇa-sakhā baṭu dwija-rāj
jaya jaya gopīśwara, vṛndāvana-mājh
jaya jaya kṛṣṇa-sakhā baṭu dwija-rāj
jaya jaya rāma-ghāta, jaya jaya rāma-ghāta, rohiṇī-nandan
jaya jaya vṛndāvana-bāsī jata jan
jaya jaya rāma-ghāta, rohiṇī-nandan
jaya jaya vṛndāvana-bāsī jata jan
jaya jaya dwija-patnī, jaya jaya dwija-patnī, nāga-kanyā-gaṇ
jaya dwija-patnī, nāga-kanyā-gaṇ
bhaktite jāhārā pāilo govinda-caraṇ
jaya jaya dwija-patnī, nāga-kanyā-gaṇ
bhaktite jāhārā pāilo govinda-caraṇ
śrī-rasa-maṇḍala jaya, ho rādhā-śyām
śrī-rasa-maṇḍala jaya, jaya rādhā-śyām
jaya jaya rasa-līlā sarva-manoram
śrī-rasa-maṇḍala jaya, jaya rādhā-śyām
jaya jaya rasa-līlā sarva-manoram
jaya rādhe jaya kṛṣṇa jaya vṛndāvan
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
śrī govinda gopīnātha, madana-mohan
jaya rādhe jaya kṛṣṇa
jaya jayojjwala-rasa, jaya jayojjwala-rasa, sarva-rasa-sār
parakīyā-bhāve jāhā brajete pracār
jaya jayojjwala-rasa sarva-rasa-sār
parakīyā-bhāve jāhā brajete pracār
jaya śrī-jāhnavā-pāda-padma koriyā smaraṇ
śrī-jāhnavā-pāda-padma koriyā smaraṇ
dīna kṛṣṇa-dāsa kohe nāma-saṅkīrtan
śrī-jāhnavā-pāda-padma koriyā smaraṇ
dīna kṛṣṇa-dāsa kohe nāma-saṅkīrtan
jaya rādhe jaya kṛṣṇa, jaya vṛndāvan
jaya rādhe jaya kṛṣṇa.....

[17:50]

Prabhupāda: Hm. [indistinct] [break]

[Plays mṛdaṅga then karatālas]

[Plays mṛdaṅga]

Kṛṣṇa-kānti: [indistinct]

[Plays mṛdaṅga then karatālas]

Kṛṣṇa-kānti: [indistinct] I didn’t get the time... [indistinct]

Devotee: Eh?

Kṛṣṇa-kānti: I didn’t start the watch in time either time.

Prabhupāda: [indistinct] [end]